sql >> データベース >  >> RDS >> Mysql

Zend_Db:SSHトンネルを介してMySQLデータベースに接続する方法は?

    SSHトンネルを起動し、ローカルポートをMySQLポートとして使用するだけです。

    たとえば、このようにトンネルを開始します。

    ssh -f [email protected] -L 3306:mysql-server.com:3306 -N
    

    そして、このようにMySQLに接続できます

    $conn = mysql_connect('localhost', 'mysql_user', 'mysql_password');
    

    zend_dbの場合、これを行います

    $config = new Zend_Config(
        array(
            'database' => array(
                'adapter' => 'Mysqli',
                'params'  => array(
                    'host'     => 'localhost',
                    'dbname'   => 'my_db',
                    'username' => 'mysql_user',
                    'password' => 'mysql_password',
                )
            )
        )
    );
    
    $db = Zend_Db::factory($config->database);
    


    1. MySQLでBLOBからTEXTに変換するにはどうすればよいですか?

    2. Power BIクエリエディターでの列のピボット、ピボット解除、および分割

    3. ケーススタディ:ARKWARE MS ACCESS CRM

    4. SQL:1つのクエリで行を更新し、列の値を返す